Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Dhammapaccanīye tikatikapaṭṭhānaṃ

1-1. Kusalattika-vedanāttikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

1. Nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naabyākato nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naabyākato nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (5)

2. Naakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naabyākato nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto ca naabyākato nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Naakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (5)

3. Naabyākataṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naabyākato nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naabyākataṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naabyākataṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naabyākataṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naabyākato nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Naabyākataṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto ca naabyākato nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Naabyākataṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (6)

4. Nakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca naabyākato nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naabyākato nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā . Nakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (5)

5. Naakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca naabyākato nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto ca naabyākato nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Naakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (5)

6. Nakusalaṃ nasukhāya vedanāya sampayuttañca naakusalaṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttañca naakusalaṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttañca naakusalaṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā ekūnatiṃsa, ārammaṇe catuvīsa…pe… avigate ekūnatiṃsa. (Sahajātavārepi…pe… pañhāvārepi vitthāro.)

Dukkhāyavedanāyasampayuttapadaṃ

Hetupaccayo

7. Nakusalaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naabyākato nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāya vedanāya sampayutto ca naabyākato nadukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Nakusalaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāya vedanāya sampayutto ca naakusalo nadukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (5)

Naakusalaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… pañca.

Naabyākataṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naabyākato nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… cha.

Nakusalaṃ nadukkhāya vedanāya sampayuttañca naabyākataṃ nadukkhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… pañca.

Naakusalaṃ nadukkhāya vedanāya sampayuttañca naabyākataṃ nadukkhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… pañca.

Nakusalaṃ nadukkhāya vedanāya sampayuttañca naakusalaṃ nadukkhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā ekūnatiṃsa…pe… avigate ekūnatiṃsa. (Sabbattha vitthāretabbaṃ.)

Tatiyapadaṃ

Hetupaccayo

8. Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… pañca.

Naakusalaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… pañca.

Naabyākataṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naabyākato naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… cha.

Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca naabyākataṃ naadukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… pañca.

Naakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca naabyākataṃ naadukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… pañca.

Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca naakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca nakusalo naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā ekūnatiṃsa…pe… avigate ekūnatiṃsa. (Sabbattha vitthāro.)

1-2. Kusalattika-vipākattikaṃ

9. Nakusalaṃ navipākaṃ dhammaṃ paṭicca nakusalo navipāko dhammo uppajjati hetupaccayā . Nakusalaṃ navipākaṃ dhammaṃ paṭicca naakusalo navipāko dhammo uppajjati hetupaccayā. Nakusalaṃ navipākaṃ dhammaṃ paṭicca naabyākato navipāko dhammo uppajjati hetupaccayā. Nakusalaṃ navipākaṃ dhammaṃ paṭicca nakusalo navipāko ca naabyākato navipāko ca dhammā uppajjanti hetupaccayā . Nakusalaṃ navipākaṃ dhammaṃ paṭicca nakusalo navipāko ca naakusalo navipāko ca dhammā uppajjanti hetupaccayā. (5)

Naakusalaṃ navipākaṃ dhammaṃ paṭicca naakusalo navipāko dhammo uppajjati hetupaccayā… pañca.

Naabyākataṃ navipākaṃ dhammaṃ paṭicca naabyākato navipāko dhammo uppajjati hetupaccayā… cha.

Nakusalaṃ navipākañca naabyākataṃ navipākañca dhammaṃ paṭicca nakusalo navipāko dhammo uppajjati hetupaccayā… pañca.

Naakusalaṃ navipākañca naabyākataṃ navipākañca dhammaṃ paṭicca nakusalo navipāko dhammo uppajjati hetupaccayā… pañca.

Nakusalaṃ navipākañca naakusalaṃ navipākañca dhammaṃ paṭicca nakusalo navipāko dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā ekūnatiṃsa…pe… avigate ekūnatiṃsa. (Sabbattha vitthāro.)

10. Nakusalaṃ navipākadhammadhammaṃ paṭicca nakusalo navipākadhammadhammo uppajjati hetupaccayā. Nakusalaṃ navipākadhammadhammaṃ paṭicca naakusalo navipākadhammadhammo uppajjati hetupaccayā. Nakusalaṃ navipākadhammadhammaṃ paṭicca nakusalo navipākadhammadhammo ca naakusalo navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (3)

Naakusalaṃ navipākadhammadhammaṃ paṭicca naakusalo navipākadhammadhammo uppajjati hetupaccayā. Naakusalaṃ navipākadhammadhammaṃ paṭicca nakusalo navipākadhammadhammo uppajjati hetupaccayā. Naakusalaṃ navipākadhammadhammaṃ paṭicca nakusalo navipākadhammadhammo ca naakusalo navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (3)

Nakusalaṃ navipākadhammadhammañca naakusalaṃ navipākadhammadhammañca dhammaṃ paṭicca nakusalo navipākadhammadhammo uppajjati hetupaccayā. Nakusalaṃ navipākadhammadhammañca naakusalaṃ navipākadhammadhammañca dhammaṃ paṭicca naakusalo navipākadhammadhammo uppajjati hetupaccayā. Nakusalaṃ navipākadhammadhammañca naakusalaṃ navipākadhammadhammañca dhammaṃ paṭicca nakusalo navipākadhammadhammo ca naakusalo navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ).

Hetuyā nava…pe… avigate nava. (Sabbattha nava.)

11. Nakusalaṃ nanevavipākanavipākadhammadhammaṃ paṭicca nakusalo nanevavipākanavipākadhammadhammo uppajjati hetupaccayā.

1-3. Kusalattika-upādinnattikaṃ

12. Nakusalaṃ naupādinnupādāniyaṃ dhammaṃ paṭicca….

13. Nakusalaṃ naanupādinnupādāniyaṃ dhammaṃ paṭicca….

14. Nakusalaṃ naanupādinnaanupādāniyaṃ dhammaṃ paṭicca….

1-4. Kusalattika-saṃkiliṭṭhattikaṃ

15. Nakusalaṃ nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca….

16. Nakusalaṃ naasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca….

17. Nakusalaṃ naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca….

1-5. Kusalattika-vitakkattikaṃ

18. Nakusalaṃ nasavitakkasavicāraṃ dhammaṃ paṭicca….

19. Nakusalaṃ naavitakkavicāramattaṃ dhammaṃ paṭicca….

20. Nakusalaṃ naavitakkaavicāraṃ dhammaṃ paṭicca….

1-6. Kusalattika-pītittikaṃ

21. Nakusalaṃ napītisahagataṃ dhammaṃ paṭicca…pe… nakusalaṃ nasukhasahagataṃ dhammaṃ paṭicca…pe… nakusalaṃ naupekkhāsahagataṃ dhammaṃ paṭicca….

1-7-12. Kusalattika-dassanādittikāni

22. Nakusalaṃ nadassanena pahātabbaṃ dhammaṃ paṭicca…pe… nakusalaṃ nabhāvanāya pahātabbaṃ dhammaṃ paṭicca….

Nakusalaṃ nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca….

23. Nakusalaṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca…pe… nakusalaṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca….

Nakusalaṃ nanevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca….

24. Nakusalaṃ naācayagāmiṃ dhammaṃ paṭicca….

Nakusalaṃ naapacayagāmiṃ dhammaṃ paṭicca….

Nakusalaṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca….

25. Nakusalaṃ nasekkhaṃ dhammaṃ paṭicca…pe… nakusalaṃ naasekkhaṃ dhammaṃ paṭicca….

Nakusalaṃ nanevasekkhanāsekkhaṃ dhammaṃ paṭicca….

26. Nakusalaṃ naparittaṃ dhammaṃ paṭicca….

Nakusalaṃ namahaggataṃ dhammaṃ paṭicca…pe… nakusalaṃ naappamāṇaṃ dhammaṃ paṭicca….

27. Nakusalaṃ naparittārammaṇaṃ dhammaṃ paṭicca…pe… nakusalaṃ namahaggatārammaṇaṃ dhammaṃ paṭicca…pe… nakusalaṃ naappamāṇārammaṇaṃ dhammaṃ paṭicca….

1-13-20. Kusalattika-hīnādittikāni

28. Nakusalaṃ nahīnaṃ dhammaṃ paṭicca….

Nakusalaṃ namajjhimaṃ dhammaṃ paṭicca…;

Nakusalaṃ napaṇītaṃ dhammaṃ paṭicca…;

29. Nakusalaṃ namicchattaniyataṃ dhammaṃ paṭicca…pe… nakusalaṃ nasammattaniyataṃ dhammaṃ paṭicca….

Nakusalaṃ naaniyataṃ dhammaṃ paṭicca…;

30. Nakusalaṃ namaggārammaṇaṃ dhammaṃ paṭicca…pe… nakusalaṃ namaggahetukaṃ dhammaṃ paṭicca…pe… nakusalaṃ namaggādhipatiṃ dhammaṃ paṭicca….

31. Nakusalaṃ naanuppannaṃ dhammaṃ paṭicca…pe… nakusalaṃ nauppādiṃ dhammaṃ paṭicca….

32. Nakusalaṃ naatītaṃ dhammaṃ paṭicca…pe… nakusalaṃ naanāgataṃ dhammaṃ paṭicca….

33. Nakusalaṃ naatītārammaṇaṃ dhammaṃ paṭicca…pe… nakusalaṃ naanāgatārammaṇaṃ dhammaṃ paṭicca…pe… nakusalaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca….

34. Nakusalaṃ naajjhattaṃ dhammaṃ paṭicca…pe… nakusalaṃ nabahiddhā dhammaṃ paṭicca….

35. Nakusalaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca…pe… nakusalaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca….

1-21. Kusalattika-sanidassanattikaṃ

36. Nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naakusalo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naabyākato nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho ca naabyākato nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. Nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho ca naakusalo nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. (5)

Naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naakusalo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naabyākato nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naakusalo nasanidassanasappaṭigho ca naabyākato nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. Naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho ca naakusalo nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. (5)

Naabyākataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naabyākato nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Naabyākataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Naabyākataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naakusalo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Naabyākataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho ca naabyākato nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. Naabyākataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naakusalo nasanidassanasappaṭigho ca naabyākato nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. Naabyākataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho ca naakusalo nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. (6)

Nakusalaṃ nasanidassanasappaṭighañca naabyākataṃ nasanidassanasappaṭighañca dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā… pañca.

Naakusalaṃ nasanidassanasappaṭighañca naabyākataṃ nasanidassanasappaṭighañca dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā… pañca.

Nakusalaṃ nasanidassanasappaṭighañca naakusalaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nakusalaṃ nasanidassanasappaṭighañca naakusalaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca naakusalo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nakusalaṃ nasanidassanasappaṭighañca naakusalaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho ca naakusalo nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā ekūnatiṃsa…pe… avigate ekūnatiṃsa. (Sabbattha vitthāro.)

37. Nakusalaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo naanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekūnatiṃsa…pe… avigate ekūnatiṃsa. (Sabbattha vitthāro.)

38. Nakusalaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca nakusalo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… (sabbattha vitthāro).

2-1. Vedanāttika-kusalattikaṃ

39. Nasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo ca naadukkhamasukhāya vedanāya sampayutto nakusalo ca dhammā uppajjanti hetupaccayā…pe… satta.

Nadukkhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo ca naadukkhamasukhāya vedanāya sampayutto nakusalo ca dhammā uppajjanti hetupaccayā…pe… satta.

Naadukkhamasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Naadukkhamasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Naadukkhamasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Naadukkhamasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo ca naadukkhamasukhāya vedanāya sampayutto nakusalo ca dhammā uppajjanti hetupaccayā…pe… satta.

40. Nasukhāya vedanāya sampayuttaṃ nakusalañca naadukkhamasukhāya vedanāya sampayuttaṃ nakusalañca dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ nakusalañca naadukkhamasukhāya vedanāya sampayuttaṃ nakusalañca dhammaṃ paṭicca nadukkhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ nakusalañca naadukkhamasukhāya vedanāya sampayuttaṃ nakusalañca dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ nakusalañca naadukkhamasukhāya vedanāya sampayuttaṃ nakusalañca dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo ca naadukkhamasukhāya vedanāya sampayutto nakusalo ca dhammā uppajjanti hetupaccayā…pe… satta.

Nadukkhāya vedanāya sampayuttaṃ nakusalañca naadukkhamasukhāya vedanāya sampayuttaṃ nakusalañca dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ nakusalañca naadukkhamasukhāya vedanāya sampayuttaṃ nakusalañca dhammaṃ paṭicca nadukkhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ nakusalañca naadukkhamasukhāya vedanāya sampayuttaṃ nakusalañca dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā…pe… satta. (Saṃkhittaṃ.)

Hetuyā ekūnapaññāsa, ārammaṇe ekūnapaññāsa…pe… avigate ekūnapaññāsa.

41. Nasukhāya vedanāya sampayuttaṃ naakusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto naakusalo dhammo uppajjati hetupaccayā…. (Saṃkhittaṃ.) Hetuyā ekūnapaññāsa.

42. Nasukhāya vedanāya sampayuttaṃ naabyākataṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto naabyākato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā aṭṭhacattālīsa. (Sabbattha vitthāro.)

2-2. Vedanāttika-vipākattikaṃ

43. Nasukhāya vedanāya sampayuttaṃ navipākaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto navipāko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekūnapaññāsa…pe… avigate ekūnapaññāsa. (Saṃkhittaṃ.)

3-1. Vipākattika-kusalattikaṃ

44. Navipākaṃ nakusalaṃ dhammaṃ paṭicca…pe… navipākadhammadhammaṃ naakusalaṃ dhammaṃ paṭicca….

Nanevavipākanavipākadhammadhammaṃ naabyākataṃ dhammaṃ paṭicca….

4-1. Upādinnattika-kusalattikaṃ

45. Naupādinnupādāniyaṃ nakusalaṃ [ito paṭṭhāya yāva ajjhattārammaṇattikā sabbapotthakesu akusalābyākatapadāni na dissanti, vedanāttika sanidassanattikesu viya nanu tehipi bhavitabbaṃ] dhammaṃ paṭicca…pe… naanupādinnupādāniyaṃ nakusalaṃ dhammaṃ paṭicca…pe… naanupādinnaanupādāniyaṃ nakusalaṃ dhammaṃ paṭicca….

5-1. Saṃkiliṭṭhattika-kusalattikaṃ

46. Nasaṃkiliṭṭhasaṃkilesikaṃ nakusalaṃ dhammaṃ paṭicca…pe… naasaṃkiliṭṭhasaṃkilesikaṃ nakusalaṃ dhammaṃ paṭicca…pe… naasaṃkiliṭṭhaasaṃkilesikaṃ nakusalaṃ dhammaṃ paṭicca….

6-21-1. Vitakkādittikāni-kusalattikaṃ

47. Nasavitakkasavicāraṃ nakusalaṃ dhammaṃ paṭicca…pe… naavitakkavicāramattaṃ nakusalaṃ dhammaṃ paṭicca…pe… naavitakkaavicāraṃ nakusalaṃ dhammaṃ paṭicca….

48. Napītisahagataṃ nakusalaṃ dhammaṃ paṭicca…pe… nasukhasahagataṃ nakusalaṃ dhammaṃ paṭicca…pe… naupekkhāsahagataṃ nakusalaṃ dhammaṃ paṭicca….

49. Nadassanena pahātabbaṃ nakusalaṃ dhammaṃ paṭicca…pe… nabhāvanāya pahātabbaṃ nakusalaṃ dhammaṃ paṭicca…pe… nanevadassanena nabhāvanāya pahātabbaṃ nakusalaṃ dhammaṃ paṭicca….

50. Nadassanena pahātabbahetukaṃ nakusalaṃ dhammaṃ paṭicca…pe… nabhāvanāya pahātabbahetukaṃ nakusalaṃ dhammaṃ paṭicca…pe… nanevadassanena nabhāvanāya pahātabbahetukaṃ nakusalaṃ dhammaṃ paṭicca….

51. Naācayagāmiṃ nakusalaṃ dhammaṃ paṭicca…pe… naapacayagāmiṃ nakusalaṃ dhammaṃ paṭicca…pe… nanevācayagāmināpacayagāmiṃ nakusalaṃ dhammaṃ paṭicca….

52. Nasekkhaṃ nakusalaṃ dhammaṃ paṭicca…pe… naasekkhaṃ nakusalaṃ dhammaṃ paṭicca…pe… nanevāsekkhanāsekkhaṃ nakusalaṃ dhammaṃ paṭicca….

53. Naparittaṃ nakusalaṃ dhammaṃ paṭicca…pe… namahaggataṃ nakusalaṃ dhammaṃ paṭicca…pe… naappamāṇaṃ nakusalaṃ dhammaṃ paṭicca….

54. Naparittārammaṇaṃ nakusalaṃ dhammaṃ paṭicca…pe… namahaggatārammaṇaṃ nakusalaṃ dhammaṃ paṭicca…pe… naappamāṇārammaṇaṃ nakusalaṃ dhammaṃ paṭicca….

55. Nahīnaṃ nakusalaṃ dhammaṃ paṭicca…pe… namajjhimaṃ nakusalaṃ dhammaṃ paṭicca…pe… napaṇītaṃ nakusalaṃ dhammaṃ paṭicca….

56. Namicchattaniyataṃ nakusalaṃ dhammaṃ paṭicca…pe… nasammattaniyataṃ nakusalaṃ dhammaṃ paṭicca…pe… naaniyataṃ nakusalaṃ dhammaṃ paṭicca….

57. Namaggārammaṇaṃ nakusalaṃ dhammaṃ paṭicca…pe… namaggahetukaṃ nakusalaṃ dhammaṃ paṭicca…pe… namaggādhipatiṃ nakusalaṃ dhammaṃ paṭicca….

58. Naanuppannaṃ nakusalaṃ dhammaṃ paṭicca…pe… nauppādiṃ nakusalaṃ dhammaṃ paṭicca….

59. Naatītaṃ nakusalaṃ dhammaṃ paṭicca…pe… naanāgataṃ nakusalaṃ dhammaṃ paṭicca….

60. Naatītārammaṇaṃ nakusalaṃ dhammaṃ paṭicca…pe… naanāgatārammaṇaṃ nakusalaṃ dhammaṃ paṭicca…pe… napaccuppannārammaṇaṃ nakusalaṃ dhammaṃ paṭicca….

61. Naajjhattaṃ nakusalaṃ dhammaṃ paṭicca…pe… nabahiddhā nakusalaṃ dhammaṃ paṭicca….

62. Naajjhattārammaṇaṃ nakusalaṃ dhammaṃ paṭicca…pe… nabahiddhārammaṇaṃ nakusalaṃ dhammaṃ paṭicca….

22-1. Sanidassanattika-kusalattikaṃ

63. Nasanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nakusalo dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paṭicca naanidassanasappaṭigho nakusalo dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paṭicca naanidassanaappaṭigho nakusalo dhammo uppajjati hetupaccayā…pe… cha.

Naanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paṭicca naanidassanasappaṭigho nakusalo dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nakusalo dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paṭicca naanidassanaappaṭigho nakusalo dhammo uppajjati hetupaccayā…pe… cha.

Naanidassanaappaṭighaṃ nakusalaṃ dhammaṃ paṭicca naanidassanaappaṭigho nakusalo dhammo uppajjati hetupaccayā… cha.

Nasanidassanasappaṭighaṃ nakusalañca naanidassanaappaṭighaṃ nakusalañca dhammaṃ paṭicca nasanidassanasappaṭigho nakusalo dhammo uppajjati hetupaccayā… cha.

Naanidassanasappaṭighaṃ nakusalañca naanidassanaappaṭighaṃ nakusalañca dhammaṃ paṭicca nasanidassanasappaṭigho nakusalo dhammo uppajjati hetupaccayā… cha (saṃkhittaṃ). Hetuyā tiṃsa, ārammaṇe nava…pe… avigate tiṃsa. (Sabbattha vitthāro.)

64. Nasanidassanasappaṭighaṃ naakusalaṃ dhammaṃ paṭicca nasanidassanasappaṭigho naakusalo dhammo uppajjati hetupaccayā. Hetuyā tiṃsa, ārammaṇe nava…pe… avigate tiṃsa. (Sabbattha vitthāro.)

65. Nasanidassanasappaṭighaṃ naabyākataṃ dhammaṃ paṭicca nasanidassanasappaṭigho naabyākato dhammo uppajjati hetupaccayā.

Hetuyā . Nava (sabbattha nava.)

22-2-21. Sanidassanattika-vedanādittikāni

66. Nasanidassanasappaṭighaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca… hetuyā tiṃsa.

Nasanidassanasappaṭighaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca… hetuyā tiṃsa.

Nasanidassanasappaṭighaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca… hetuyā tiṃsa.

67. Nasanidassanasappaṭighaṃ navipākaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ navipākadhammadhammaṃ paṭicca… hetuyā tiṃsa.

Nasanidassanasappaṭighaṃ nanevavipākanavipākadhammadhammaṃ paṭicca… hetuyā nava.

68. Nasanidassanasappaṭighaṃ naupādinnupādāniyaṃ dhammaṃ paṭicca…pe….

Nasanidassanasappaṭighaṃ naanupādinnupādāniyaṃ dhammaṃ paṭicca…pe….

Nasanidassanasappaṭighaṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca… hetuyā tiṃsa.

69. Nasanidassanasappaṭighaṃ nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca… hetuyā tiṃsa.

Nasanidassanasappaṭighaṃ naasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca…pe….

Nasanidassanasappaṭighaṃ naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca… hetuyā tiṃsa.

70. Nasanidassanasappaṭighaṃ nasavitakkasavicāraṃ dhammaṃ paṭicca…pe….

Nasanidassanasappaṭighaṃ naavitakkavicāramattaṃ dhammaṃ paṭicca….

Nasanidassanasappaṭighaṃ naavitakkaavicāraṃ dhammaṃ paṭicca…pe….

71. Nasanidassanasappaṭighaṃ napītisahagataṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ nasukhasahagataṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ naupekkhāsahagataṃ dhammaṃ paṭicca….

72. Nasanidassanasappaṭighaṃ nadassanena pahātabbaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ nabhāvanāya pahātabbaṃ dhammaṃ paṭicca….

Nasanidassanasappaṭighaṃ nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca….

73. Nasanidassanasappaṭighaṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca….

Nasanidassanasappaṭighaṃ nanevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca….

74. Nasanidassanasappaṭighaṃ naācayagāmiṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ naapacayagāmiṃ dhammaṃ paṭicca….

Nasanidassanasappaṭighaṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca….

75. Nasanidassanasappaṭighaṃ nasekkhaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ naasekkhaṃ dhammaṃ paṭicca….

Nasanidassanasappaṭighaṃ nanevasekkhanāsekkhaṃ dhammaṃ paṭicca…pe….

76. Nasanidassanasappaṭighaṃ naparittaṃ dhammaṃ paṭicca….

Nasanidassanasappaṭighaṃ namahaggataṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ naappamāṇaṃ dhammaṃ paṭicca….

77. Nasanidassanasappaṭighaṃ naparittārammaṇaṃ dhammaṃ paṭicca…pe… sanidassanasappaṭighaṃ namahaggatārammaṇaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ naappamāṇārammaṇaṃ dhammaṃ paṭicca….

78. Nasanidassanasappaṭighaṃ nahīnaṃ dhammaṃ paṭicca….

Nasanidassanasappaṭighaṃ namajjhimaṃ dhammaṃ paṭicca….

Nasanidassanasappaṭighaṃ napaṇītaṃ dhammaṃ paṭicca….

79. Nasanidassanasappaṭighaṃ namicchattaniyataṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ nasammattaniyataṃ dhammaṃ paṭicca….

Nasanidassanasappaṭighaṃ naaniyataṃ dhammaṃ paṭicca…pe….

80. Nasanidassanasappaṭighaṃ namaggārammaṇaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ namaggahetukaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ namaggādhipatiṃ dhammaṃ paṭicca….

81. Nasanidassanasappaṭighaṃ naanuppannaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ nauppādiṃ dhammaṃ paṭicca….

82. Nasanidassanasappaṭighaṃ naatītaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ naanāgataṃ dhammaṃ paṭicca….

83. Nasanidassanasappaṭighaṃ naatītārammaṇaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ naanāgatārammaṇaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca….

84. Nasanidassanasappaṭighaṃ naajjhattaṃ dhammaṃ paṭicca…pe… nasanidassanasappaṭighaṃ nabahiddhā dhammaṃ paṭicca….

85. Nasanidassanasappaṭighaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca nasanidassanasappaṭigho naajjhattārammaṇo dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca naanidassanasappaṭigho naajjhattārammaṇo dhammo uppajjati hetupaccayā.

Hetuyā tiṃsa…pe… avigate tiṃsa. (Sabbattha vitthāro.)

86. Nasanidassanasappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca naanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca naanidassanaappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā…pe… cha.

Naanidassanasappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca naanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā… cha.

Naanidassanaappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca naanidassanaappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā… cha.

Nasanidassanasappaṭighaṃ nabahiddhārammaṇañca naanidassanaappaṭighaṃ nabahiddhārammaṇañca dhammaṃ paṭicca nasanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā… cha.

Naanidassanasappaṭighaṃ nabahiddhārammaṇañca naanidassanaappaṭighaṃ nabahiddhārammaṇañca dhammaṃ paṭicca nasanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā… cha. (Saṃkhittaṃ.)

Hetuyā tiṃsa, ārammaṇe nava…pe… avigate tiṃsa.

(Sahajātavārepi paccayavārepi nissayavārepi saṃsaṭṭhavārepi sampayuttavārepi pañhāvārepi vitthāro.)

Dhammapaccanīye tikatikapaṭṭhānaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,